āḥ 之外還有hūṃ phaṭ二音節,再者第五、第六句順序皆與漢譯系統的 <百字明>有異。此經所開示三次大威德金剛<百字咒>的咒文完全相同,其中與金剛薩埵<百字咒>的差異為第一、二、十句、十一句,將「vajra-sattva-」以及第十一句的「vajri」,分別換成「yamāntaka」。
Yamāntaka(雅曼答嘎),漢譯佛典有不同的譯名,如《大方廣菩薩藏文殊師利根本儀軌經》:「妙吉祥童子化為大忿怒明王,名焰曼德迦。」(T20, no. 1191, p. 844, a3-5)《大毘盧舍那成佛神變加持經蓮華胎藏悲生曼荼羅廣大成就儀軌》「大威德金剛真言曰(焰曼德迦)。」(T18, no. 852b, p. 137, c1) 。今試轉寫<大威德金剛百字明>(原譯文如圖示)一百個音節十一句如附:
【一】oṃ yamāntaka samaya manupālaya
【二】yamāntakatvenopatiṣṭha
【三】dṛḍho me bhāva
【四】sutoṣyo me bhāva
【五】supoṣyo me bhāva
【六】anurakto me bhāva
【七】sarva siddhi me prayaccha
【八】sarva karmāsu ca me citta śriyaḥ kuru hūṃ
【九】ha ha ha ha hoḥ
【十】bhagavan yamāntaka mā me muñca
【十一】yamāntaka bhava mahāsamaya sattva āḥ hūṃ phaṭ.
漢譯佛典中的<百字明>第五句為anurakto me bhāva,第六句為supoṣyo me bhāva,內容剛好對調。